śloka 3-23 to 3-30
मधुपिङ्गलदृक्सूर्यश्चतुरस्रः शुचिर्द्विज।
पित्तप्रकृतिको धीमान् पुमानल्पकचो द्विज॥ २३॥
madhupiṅgaladṛksūryaścaturasraḥ śucirdvija |
pittaprakṛtiko dhīmān pumānalpakaco dvija || 23||
बहुवातकफः प्राज्ञश्चन्द्रो बृत्ततनुर्द्विज।
शुभदृङ्मधुवाक्यश्च चञ्चलो मदनातुरः॥ २४॥
bahuvātakaphaḥ prājñaścandro bṛttatanurdvija |
śubhadṛṅmadhuvākyaśca cañcalo madanāturaḥ || 24||
क्रूरो रक्तेक्षणो भौमश्चपलोदारमूर्तिकः।
पित्तप्रकृतिकः क्रोधी कृशमध्यतनुर्द्विज॥ २५॥
krūro raktekṣaṇo bhaumaścapalodāramūrtikaḥ |
pittaprakṛtikaḥ krodhī kṛśamadhyatanurdvija || 25||
वपुःश्रेष्ठः श्लिष्टवाक्च ह्यतिहास्यरुचिर्बुधः।
पित्तवान् कफवान् विप्र मारुतप्रकृतिस्तथा॥ २६॥
vapuḥśreṣṭhaḥ śliṣṭavākca hyatihāsyarucirbudhaḥ |
pittavān kaphavān vipra mārutaprakṛtistathā || 26||
बृहद्गात्रो गुरुश्चैव पिङ्गलो मूर्द्धजेक्षणे।
कफप्रकृतिको धीमान् सर्वशास्त्रविशारदः॥ २७॥
bṛhadgātro guruścaiva piṅgalo mūrddhajekṣaṇe |
kaphaprakṛtiko dhīmān sarvaśāstraviśāradaḥ || 27||
सुखि कान्तवपु श्रेष्ठः सुलोचनो भृगोः सुतः।
काव्यकर्ता कफाधिक्योऽनिलात्मा वक्रमूर्धजः॥ २८॥
sukhi kāntavapu śreṣṭhaḥ sulocano bhṛgoḥ sutaḥ |
kāvyakartā kaphādhikyo’nilātmā vakramūrdhajaḥ || 28||
कृश्दीर्घतनुः शौरिः पिङ्गदृष्ट्यनिलात्मकः।
स्थूलदन्तोऽलसः पंगुः खररोमकचो द्विज॥ २९॥
kṛśdīrghatanuḥ śauriḥ piṅgadṛṣṭyanilātmakaḥ |
sthūladanto’lasaḥ paṁguḥ khararomakaco dvija || 29||
धूम्राकारो नीलतनुर्वनस्थोऽपि भयंकरः।
वातप्रकृतिको धीमान् स्वर्भानुस्तत्समः शिखी॥ ३०॥
dhūmrākāro nīlatanurvanastho’pi bhayaṁkaraḥ |
vātaprakṛtiko dhīmān svarbhānustatsamaḥ śikhī || 30||