Meru Tantra:

ॐ नमो विष्णवे ब्रूयात्सुरान्ते पतये महा॥ ३३५॥
बलाय वह्निगृहिणीं धृतिवर्ण्ॐअनुर्मतः॥
om namo viṣṇave brūyātsurānte pataye mahā || 335 ||
balāya vahnigṛhiṇīṁ dhṛtivarṇomanurmataḥ ||

18 akṣara Mantra:  ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा| om namo viṣṇave surapataye mahābalāya svāhā|

मुनिरिन्दुर्विराट् चन्दो देवता चैव वामनः॥ ३३६॥
munirindurvirāṭ cando devatā caiva vāmanaḥ || 336 ||

Translation: Indurṣi, Virātchandaḥ and Vāmana-devatā are the parts of the Ṛṣyadi nyāsa.

एकद्वित्र्याशुगशरनेत्रार्णैरङ्गकल्पनम्॥
ekadvitryāśugaśaranetrārṇairaṅgakalpanam ||

Translation: 1 [om], 2 [namo], 3 [viṣṇave], 5 [surapataye], 5 [mahābalāya] and 2 [svāhā] are the syllables for the añga [and kāra] nyāsa.