Meru Tantra
ॐक्लींश्रींवं समायोज्य पूर्वमन्त्रो मनुर्मतः॥
omklīṁśrīṁvaṁ samāyojya pūrvamantro manurmataḥ ||
22 syllable Mantra: ॐ क्लीं श्रीं वं ॐ नमो विष्णवे सुरपतये महाबलाय स्वाहा| om klīṁ śrīṁ vaṁ om namo viṣṇave surapataye mahābalāya svāhā|
च्यवनो मुनिराख्यातो गायत्रं चन्द ईरितम्॥ ३६३॥
देवता चास्य सम्प्रोक्तः सर्वज्ञेश्वरवामनः॥
cyavano munirākhyāto gāyatraṁ canda īritam || 363 ||
devatā cāsya samproktaḥ sarvajñeśvaravāmanaḥ ||
Translation: Cyavanarṣi, Gāyatrichanda and Sarvajñeśvara-Vāmana Devatā are the parts of the Ṛṣyadi nyāsa.
द्वाविंशत्यर्णकोङ्गानि षड्दीर्घान्वितकामतः॥ ३६४॥
dvāviṁśatyarṇakoṅgāni ṣaḍdīrghānvitakāmataḥ || 364 ||
Translation: 22 syllables [is the mantra]; the limbs [nyāsa] are composed of the six long [svāra/vowels] joined [with the bīja- vaṁ] by the intelligent.
Commentary: vāṁ, vīṁ, vūṁ, vaiṁ, vauṁ and vaḥ are the six limbs of the mantra to be applied in nyāsa.