Meru Tantra
तारो हृदयमाये च बालकान्ते विधे पदम्॥ ३७७॥
पूर्वमन्त्राग्रिमाद्वर्णाद्द्वाविंशत्यक्षरो मनुः॥
tāro hṛdayamāye ca bālakānte vidhe padam || 377 ||
pūrvamantrāgrimādvarṇāddvāviṁśatyakṣaro manuḥ ||
22 syllable Mantra: ॐ नमो श्री बालका-विष्णवे सुरपतये महाबलाय स्वाहा। om namo śrī bālakā-viṣṇave surapataye mahābalāya svāhā|
त्र्यंकषट्पञ्चपञ्चद्विमन्त्रार्णैरङ्गकल्पनम्॥ ३७८॥
tryaṁkaṣaṭpañcapañcadvimantrārṇairaṅgakalpanam || 378 ||
Translation: 3 [om namo], 1 [śrī], 6 [bālakaviṣṇave], 5 [surapataye], 5 [mahābalāya] and 2 [svāhā] are the six limbs of the mantra to be applied in nyāsa.
Commentary: A Ṛṣyadi nyāsa has not been mentioned, but due to the similarity in Devatā it may be implied that the Ṛṣyadi nyāsa of Viśvarūpa Vāmana (see next mantra) is to be applied.