Meru Tantra

तारो नमो भगवते मायाबालेति विष्णवे॥
तदग्रिमे पूर्वमन्त्रः षड्विंशत्यक्षरो मनुः॥ ३८४॥
tāro namo bhagavate māyābāleti viṣṇave ||
tadagrime pūrvamantraḥ ṣaḍviṁśatyakṣaro manuḥ || 384 ||

26 syllable mantra: ॐ नमो भगवते मायाबाल-विष्णवे सुरपतये महाबलाय स्वाहा। om namo bhagavate māyābāla-viṣṇave surapataye mahābalāya svāhā|

ब्रह्मा मुनिश्च गायत्री चन्दो बीजं ध्रुवः स्मृतः॥
स्वाहा शक्तिर्देवता श्रीमायाबालकवामनः॥ ३८५॥
brahmā muniśca gāyatrī cando bījaṁ dhruvaḥ smṛtaḥ ||
svāhā śaktirdevatā śrīmāyābālakavāmanaḥ || 385 ||

Translation: Brahmārṣi, Gāyatrichandaḥ, om-bīja, svāhā-śakti, Śrī Māyābālaka-Vāmana Devatā.

त्रिवेदनागपञ्चेषुद्विवर्णैरङ्गकल्पनम्॥
trivedanāgapañceṣudvivarṇairaṅgakalpanam ||

Translation: 3 [om namo], 4 [bhagavate], 7 [māyābāla-viśṇave], 5 [surapataye], 5 [mahābalāya], 2 [svāhā] are the six limbs of the mantra to be applied in nyāsa.