Śanti is the standard practice taken for granted by every spiritual tradition in India and if you haven’t begun its practice now you should start and begin asking for peace in your life. This is recommended by Parāśara Muni for all those suffering from problems from Mars in their charts, especially during Mars Daśā and Antaradaśā.
The following Stotras are from the 4(5) veda and are chosen based on the Veda one follows.
If in doubt the sign position of Ketu in the Ṣaṣṭyaṁśa (D-60) chart indicates the appropriate Veda.
nandimukha – Watery signs: Ṛgveda
hayamukha – Air signs: Yajurveda (Śukla is for birth in Śukla Pakṣa and Kṛṣṇa is for birth in Kṛṣṇa Pakṣa)
ajamukha – Earthy signs: Samaveda
hanumukha – Fiery signs: Atharvaveda
The standard method of practicing Śanti is to recite the Śanti stotra before ones daily worship following the recitation of the Guru Vandana or praise of the teacher. This is to ensure that ones prayers will be peaceful and that one will have peace with all ones teacher(s) both in the prayer and in life in general. Following the daily prayers, mantras and stotras the entire daily practice is ended with the recitation of Śanti again to ensure ones life and association with the world is also peaceful.
Ṛgveda (Jala)
ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्म एधि॥
वेदस्य म आणीस्थः श्रुतं मे मा प्रहासीरनेनाधीतेनाहोरात्रान्
संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि॥
तन्मामवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्॥
ॐ शान्तिः शान्तिः शान्तिः॥
om vāṅ me manasi pratiṣṭhitā mano me vāci pratiṣṭhitamāvirāvīrma edhi ||
vedasya ma āṇīsthaḥ śrutaṁ me mā prahāsīranenādhītenāhorātrān
saṁdadhāmyṛtaṁ vadiṣyāmi satyaṁ vadiṣyāmi ||
tanmāmavatu tadvaktāramavatvavatu māmavatu vaktāramavatu vaktāram ||
om śāntiḥ śāntiḥ śāntiḥ||
Śukla Yajurveda (Vāyu-Śuklapakṣa)
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः
श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि।
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म
निराकरोदनिकारणमस्त्वनिकारणं मेऽस्तु।
तदात्मनि निरते य उपनिषत्सु धर्मास्ते
मयि सन्तु ते मयि सन्तु॥
ॐ शान्तिः शान्तिः शान्तिः॥
om āpyāyantu mamāṅgāni vākprāṇaścakṣuḥ
śrotramatho balamindriyāṇi ca sarvāṇi |
sarvaṁ brahmaupaniṣadaṁ māhaṁ brahma nirākuryāṁ mā mā brahma
nirākarodanikāraṇamastvanikāraṇaṁ me’stu |
tadātmani nirate ya upaniṣatsu dharmāste
mayi santu te mayi santu ||
om śāntiḥ śāntiḥ śāntiḥ ||
Kṛṣṇa-Yajurveda (Vāyu – Kṛṣṇapakṣa)
ॐ सह नाववतु। सह नौ भुनक्तु। सहवीर्यं करवावहै।
तेजस्वि नावधीतमस्तु। मा विद्विषावहै॥
ॐ शान्तिः शान्तिः शान्तिः॥
om saha nāvavatu | saha nau bhunaktu | sahavīryaṁ karavāvahai |
tejasvi nāvadhītamastu | mā vidviṣāvahai ||
om śāntiḥ śāntiḥ śāntiḥ ||
Samaveda (Pṛṭhvi)
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥
ॐ शांतिः शांतिः शांतिः॥
om pūrṇamadaḥ pūrṇamidaṁ pūrṇāt pūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||
om śāntiḥ śāntiḥ śāntiḥ ||
Atharvaveda (Agni)
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्शभिर्यजत्राः॥
स्थिरैरङ्गैस्तुष्टुवासस्तनूभिर्व्यशेम देवहितं यदायुः॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः॥
स्वस्ति नस्तार्क्श्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ शान्तिः शान्तिः शान्तिः॥
om bhadraṁ karṇebhiḥ śruṇuyāma devā bhadraṁ paśyemākśabhiryajatrāḥ ||
sthirairaṅgaistuṣṭuvāsastanūbhirvyaśema devahitaṁ yadāyuḥ ||
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ||
svasti nastārkśyo ariṣṭanemiḥ svasti no bṛhaspatirdadhātu ||
om śāntiḥ śāntiḥ śāntiḥ ||